sidh kunjika Things To Know Before You Buy
sidh kunjika Things To Know Before You Buy
Blog Article
देवी वैभवाश्चर्य अष्टोत्तर शत नाम स्तोत्रम्
No among the list of limbs with the Chaṇḍī Pāṭhaḥ is effective at conveying your entire solution of your Glory of the Goddess.
देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि
देवी माहात्म्यं दुर्गा सप्तशति अष्टमोऽध्यायः
शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम् get more info ।
चामुण्डा चण्डघाती च यैकारी वरदायिनी ।
पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा॥
देवी माहात्म्यं दुर्गा सप्तशति त्रयोदशोऽध्यायः
देवी माहात्म्यं दुर्गा सप्तशति सप्तमोऽध्यायः
श्री प्रत्यंगिर अष्टोत्तर शत नामावलि
धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी ।
देवी माहात्म्यं चामुंडेश्वरी मंगलम्
श्री महिषासुर मर्दिनी स्तोत्रम् (अयिगिरि नंदिनि)
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षम् ।